सेवानियमाः

आमुख

अस्माकं जालपुटे स्वागतम्। एते सेवानियमाः ("नियमाः") अस्माकं वेबसाइट्, सेवाः, अनुप्रयोगाः च (सामूहिकरूपेण, "सेवाः") भवतः प्रवेशं उपयोगं च नियन्त्रयन्ति । अस्माकं सेवासु प्रवेशेन वा उपयोगेन वा भवान् एतैः नियमैः अस्माकं गोपनीयतानीत्या च बाध्यः भवितुम् सहमतः अस्ति । यदि भवान् एतैः नियमैः सह सहमतः नास्ति तर्हि कृपया अस्माकं सेवानां उपयोगं न कुर्वन्तु ।

शर्तानाम् स्वीकारः

अस्माकं सेवासु प्रवेशेन वा उपयोगेन वा भवान् स्वीकुर्वति यत् भवान् एतान् नियमान् पठितवान्, अवगतवान्, तेषां बाध्यतां च सहमतः अस्ति । यदि भवान् कस्यापि संस्थायाः पक्षतः सेवानां उपयोगं करोति तर्हि भवान् प्रतिनिधित्वं करोति, वारण्टीं च ददाति यत् भवतां तस्य संस्थायाः एतेषु नियमेषु बन्धनस्य अधिकारः अस्ति ।

नियमेषु परिवर्तनं भवति

एतेषु नियमेषु कदापि परिवर्तनस्य अधिकारः वयं सुरक्षिताः स्मः। यदि वयं परिवर्तनं कुर्मः तर्हि संशोधिताः नियमाः अस्मिन् पृष्ठे स्थापयिष्यामः तथा च उपरि "अन्तिम-अद्यतन-कृतम्" इति तिथिं अद्यतनं करिष्यामः । संशोधितनियमानां पोस्ट् करणस्य अनन्तरं भवतः सेवानां निरन्तरं उपयोगः परिवर्तनस्य स्वीकारः भवति ।

उपयोक्तृदायित्वम्

भवतः खातेः गुप्तशब्दस्य च गोपनीयतां रक्षितुं, सङ्गणके प्रवेशं प्रतिबन्धयितुं च भवतः दायित्वम् अस्ति । अन्येषां कृते भवतः खातेः माध्यमेन सेवासु प्रवेशं न प्राप्नुयुः इति युक्तियुक्तानि सावधानतानि ग्रहीतुं भवान् सहमतः अस्ति ।

खाता पञ्जीकरण

अस्माकं मञ्चे प्रीमियम-विशेषताः अनलॉक् कर्तुं वयं भवतः Google-प्रमाणपत्राणां उपयोगेन खातं निर्मातुं अनुशंसयामः यत् निर्विघ्न-अनुभवं प्राप्नुमः । पञ्जीकरणं कृत्वा भवान् अस्मान् समीचीनाः सम्पूर्णा च सूचनाः प्रदातुं सहमतः अस्ति। भवतः खातेः विवरणं गुप्तशब्दं च सुरक्षितं स्थापयितुं महत्त्वपूर्णं, यतः भवतः खातेः अन्तर्गतं घटमानानां सर्वेषां क्रियाकलापानाम् उत्तरदायी भवतः ।

बौद्धिक सम्पत्ति

सेवाः, सर्वाणि सामग्रीः, विशेषताः, कार्यक्षमता च अस्माकं वा अस्माकं अनुज्ञापत्रदातृणां वा स्वामित्वं धारयन्ति तथा च प्रतिलिपिधर्मः, व्यापारचिह्नः, अन्यैः बौद्धिकसम्पत्त्यकायदानैः च सुरक्षिताः सन्ति अस्माकं पूर्वलिखितसहमतिं विना भवान् सेवाभ्यः परिवर्तनं, प्रतिलिपिं, वितरणं, प्रसारणं, प्रदर्शनं, पुनरुत्पादनं, वा व्युत्पन्नकार्यं वा न निर्मातुम् अर्हति ।

निषिद्ध क्रियाकलापाः

सेवानां उपयोगं कुर्वन् भवान् किमपि अवैधं वा निषिद्धं वा कार्यं न कर्तुं सहमतः अस्ति, यत्र अत्रैव सीमिताः न सन्ति:

  • कस्यापि प्रयोज्यकायदानस्य वा नियमस्य वा उल्लङ्घनम्
  • अन्येषां बौद्धिकसम्पत्त्याधिकारस्य उल्लङ्घनम्
  • यत्किमपि धोखाधड़ीं वा वञ्चकं वा कार्यं कर्तुं प्रवृत्तः
  • सेवानां सामान्यसञ्चालनं बाधितुं
  • सेवासु अनधिकृतप्रवेशं प्राप्तुं प्रयत्नः

समाप्ति

वयं कदापि, कस्यापि कारणात्, भवतः सेवासु प्रवेशं स्थगयितुं वा समाप्तुं वा अधिकारं सुरक्षितवन्तः, यत्र वयं यथोचितरूपेण मन्यामहे यत् भवान् एतेषां नियमानाम् उल्लङ्घनं कृतवान्। अस्माभिः सह सम्पर्कं कृत्वा भवान् कदापि स्वस्य खातं समाप्तुं अपि शक्नोति। समाप्तेः अनन्तरं भवतः सेवानां उपयोगस्य अधिकारः तत्क्षणमेव निवृत्तः भविष्यति ।

दायित्वस्य सीमा

कस्मिन् अपि सन्दर्भे वयं सेवानां उपयोगात् वा तत्सम्बद्धेषु वा परोक्षं, विशेषं, आकस्मिकं, परिणामी वा क्षतिं प्रति उत्तरदायी न भविष्यामः, यद्यपि अस्मान् तादृशक्षतिसंभावनायाः सूचना दत्ता अस्ति अस्माकं कुलदायित्वं $100 अधिकं न भविष्यति।

शासकीय विधि

एते नियमाः [अधिकारक्षेत्रस्य] नियमानाम् अनुसारं नियन्त्रिताः व्याख्याताश्च भविष्यन्ति, कानूनविग्रहस्य कस्यापि सिद्धान्तस्य प्रभावं न कृत्वा।

हमसे संपर्क करें

यदि भवतः एतेषां नियमानाम् विषये किमपि प्रश्नं चिन्ता वा अस्ति तर्हि कृपया अस्मान् सम्पर्कं कुर्वन्तु [[email protected]].