गोपनीयता नीति

आमुख

अस्माकं साइट् मध्ये वयं अस्माकं उपयोक्तृणां गोपनीयतां सुरक्षां च रक्षितुं प्रतिबद्धाः स्मः । एषा गोपनीयतानीतिः व्याख्यायते यत् यदा भवान् अस्माकं वेबसाइट् सेवानां च उपयोगं करोति तदा भवता अस्मान् प्रदत्तां सूचनां वयं कथं संग्रहयामः, उपयुञ्ज्महे, रक्षणं च कुर्मः।

सूचना संग्रहण

यदा भवान् स्वेच्छया अस्मान् प्रदाति तदा वयं भवतः व्यक्तिगतसूचनाः संग्रहयामः, यथा यदा भवान् प्रपत्रं पूरयति, खातं निर्माति, अस्माकं जालपुटेन सह अन्तरक्रियां करोति वा। अस्मिन् भवतः नाम, ईमेल-सङ्केतः, अन्ये च व्यक्तिगतदत्तांशाः समाविष्टाः भवितुम् अर्हन्ति ।

सूचनायाः उपयोगः

वयं संगृहीतसूचनाः अस्माकं सेवां प्रदातुं सुधारयितुम्, भवद्भिः सह संवादं कर्तुं, आन्तरिकविश्लेषणार्थं, प्रतिवेदनार्थं च उपयुञ्ज्महे । वयं भवतः सहमतिम् विना विपणनप्रयोजनार्थं तृतीयपक्षैः सह भवतः व्यक्तिगतसूचनाः न विक्रयामः वा साझां वा न कुर्मः।

सूचनानां साझेदारी

वयं भवतः सूचनां तृतीयपक्षसेवाप्रदातृभिः सह साझां कर्तुं शक्नुमः ये अस्माकं वेबसाइट्-सञ्चालने अस्माकं सेवानां वितरणे च सहायतां कुर्वन्ति, यथा होस्टिंग्, विश्लेषणं, अन्यव्यापारप्रयोजनार्थम् वा। एते तृतीयपक्षाः भवतः सूचनायाः रक्षणं कर्तुं बाध्यन्ते, केवलं अस्माभिः निर्दिष्टानां प्रयोजनानां कृते एव तस्याः उपयोगं कर्तुं च बाध्यन्ते ।

दत्तांशसुरक्षा

भवतः व्यक्तिगतसूचनाः अनधिकृतप्रवेशात्, प्रकटीकरणात्, परिवर्तनात्, विनाशात् वा रक्षितुं वयं यथोचितं उपायं कुर्मः । अस्मिन् एन्क्रिप्शनस्य, अभिगमनियन्त्रणस्य, अन्येषां सुरक्षाउत्तमप्रथानां च उपयोगः अन्तर्भवति ।

कुकीज

वयं भवतः उपयोक्तृ-अनुभवं वर्धयितुं तथा च अस्माकं सेवासु सुधारं कर्तुं अनाम-उपयोग-दत्तांशं संग्रहयितुं कुकीज-सदृश-प्रौद्योगिकीनां उपयोगं कुर्मः । भवान् स्वस्य ब्राउजर् सेटिङ्ग्स् मध्ये स्वस्य कुकी प्राधान्यानि प्रबन्धयितुं शक्नोति ।

उपयोक्तृ अधिकारः

भवतः व्यक्तिगतसूचनाः प्राप्तुं, सम्यक् कर्तुं, विलोपयितुं वा अधिकारः अस्ति । भवान् अपि अनुरोधं कर्तुं शक्नोति यत् वयं भवतः दत्तांशस्य संसाधनं सीमितं कुर्मः वा स्थगयन्तु वा। एतेषां अधिकारानां प्रयोगाय अधोलिखितानां सूचनानां उपयोगेन अस्माभिः सह सम्पर्कं कुर्वन्तु।

गोपनीयतानीतौ परिवर्तनम्

वयं समये समये एतां गोपनीयतानीतिं अद्यतनीकर्तुं शक्नुमः। यदि वयं किमपि महत्त्वपूर्णं परिवर्तनं कुर्मः तर्हि अद्यतननीतिं अस्माकं जालपुटे स्थापयित्वा अन्यसञ्चारमाध्यमेन वा भवन्तं सूचयिष्यामः।

हमसे संपर्क करें

यदि भवतः अस्माकं गोपनीयतानीतेः विषये अथवा भवतः व्यक्तिगतसूचनाः यथा सम्पादयामः तस्य विषये किमपि प्रश्नं वा चिन्ता वा अस्ति तर्हि कृपया अस्माभिः सह सम्पर्कं कुर्वन्तु [email protected] .